A 150-37 Gāyatrītantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 150/37
Title: Gāyatrītantra
Dimensions: 24 x 13 cm x 49 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/135
Remarks:
Reel No. A 150-37 Inventory No. 38564
Title Gāyatrītaṃtra
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Nepali paper
State incomplete
Size 24. 0 x 13. 0 cm
Folios 49
Lines per Folio 8–9
Foliation figures in the upper left-hand margin under the abbreviation gā.trī and in the lower right-hand margin under the word rāmaḥ on the verso
Place of Deposit NAK
Accession No. 4/135
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
śrīdeva uvāca || ||
adhunā saṃpravakṣyāmi gāyatrīparamākṣarīm
(2) smaraṇāt sarvapāpebhyo mokto bhavati tatkṣaṇāt ||
aśucir vā śucir vāpi gacchaṃs tiṣṭhan ya(3)thā tathā ||
gāyatrīṃ prajaped dhīmān japāt pāpaṃ nikṛṃtati ||
mananāt pāpatas trāti mananā(4)t svargam aśnute ||
mananāt mokṣam āpnoti caturvargamayo bhavet || (fol. 1v1–4)
End
vidhivat snātvā devyadeham avāpnuyāt ||
kṛpirūpāc ca na pāpād divyadeham avāpnuyāt, ||
(49r1) suvarṇaratham āruhya divyastrīpariveṣṭitaḥ ||
sastrīkaḥ suratho rājā prayayau svargamandiraṃ ||
te pā(2)pāḥ prayayuḥ śīghraṃ prayayau sthānam uttamaṃ ||
balidānaṃ vinā hatyā hatyā sarvatra garhitā ||
prasa(3)gāt kathitā hatyā balidānaṃ vinā yathā || || (fol. 48v9–49r3)
Colophon
iti gāyatrītaṃtre āgamasandarbhe jñānadarpa(4)ṇaṃ śrīdevadevīsaṃvāde ātmajñānanirūpeṇa (!) gāyatrībrāhmaṇo (!) paṃcamaḥ paṭalaḥ samāptam (!) || (5) śubham || ❁ || śubham || ❁ || (fol. 49r3–5)
Microfilm Details
Reel No. A 150/37
Date of Filming 10-10-1971
Exposures 51
Used Copy Kathmandu
Type of Film positive
Catalogued by BK/SG
Date 12-05-2006
Bibliography