A 150-37 Gāyatrītantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 150/37
Title: Gāyatrītantra
Dimensions: 24 x 13 cm x 49 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/135
Remarks:


Reel No. A 150-37 Inventory No. 38564

Title Gāyatrītaṃtra

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State incomplete

Size 24. 0 x 13. 0 cm

Folios 49

Lines per Folio 8–9

Foliation figures in the upper left-hand margin under the abbreviation gā.trī and in the lower right-hand margin under the word rāmaḥ on the verso

Place of Deposit NAK

Accession No. 4/135

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||   ||

śrīdeva uvāca ||   ||

adhunā saṃpravakṣyāmi gāyatrīparamākṣarīm

(2) smaraṇāt sarvapāpebhyo mokto bhavati tatkṣaṇāt ||

aśucir vā śucir vāpi gacchaṃs tiṣṭhan ya(3)thā tathā ||

gāyatrīṃ prajaped dhīmān japāt pāpaṃ nikṛṃtati ||

mananāt pāpatas trāti mananā(4)t svargam aśnute ||

mananāt mokṣam āpnoti caturvargamayo bhavet || (fol. 1v1–4)

End

vidhivat snātvā devyadeham avāpnuyāt ||

kṛpirūpāc ca na pāpād divyadeham avāpnuyāt, ||

(49r1) suvarṇaratham āruhya divyastrīpariveṣṭitaḥ ||

sastrīkaḥ suratho rājā prayayau svargamandiraṃ ||

te pā(2)pāḥ prayayuḥ śīghraṃ prayayau sthānam uttamaṃ ||

balidānaṃ vinā hatyā hatyā sarvatra garhitā ||

prasa(3)gāt kathitā hatyā balidānaṃ vinā yathā ||   || (fol. 48v9–49r3)

Colophon

iti gāyatrītaṃtre āgamasandarbhe jñānadarpa(4)ṇaṃ śrīdevadevīsaṃvāde ātmajñānanirūpeṇa (!) gāyatrībrāhmaṇo (!) paṃcamaḥ paṭalaḥ samāptam (!) || (5) śubham || ❁ || śubham || ❁  || (fol. 49r3–5)

Microfilm Details

Reel No. A 150/37

Date of Filming 10-10-1971

Exposures 51

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/SG

Date 12-05-2006

Bibliography